B 354-4 (Nāma)Sār(aṇī)

Manuscript culture infobox

Filmed in: B 354/4
Title: (Nāma)Sār[aṇī]
Dimensions: 24.4 x 8.6 cm x 50 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1167
Remarks:

Reel No. B 354/4

Inventory No. 62457

Title Nāmasāraṇī

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.4 x 8.6 cm

Binding Hole

Folios 49

Lines per Folio 6

Foliation figures in the middle right hand margin on the verso

Place of Deposit NAK

Accession No. 4/1167

Manuscript Features

On the front cover-leaf there is a chart and some inscription:

ekasya dhanalāś ca dvitīyaṃ ca dhana‥‥ .
tṛtīye mitralābhaś ca caturthe bodhisaṃbhavaḥ | 1 ||
paṃcame kāyasidhiś ca ṣaṣṭhe kalaham eva ca ||
samptame sukhasampattī aṣṭame maraṇaṃ dhruvaṃ | 2 |
nvame saṃpadaḥ prāptiḥ ‥vracakraṃ ‥‥‥vitaa(!) | 3 ||

There is a miscellaneous folio at the end of the manuscript.

Excerpts

Beginning

❖ namaḥ || sūryyāya ||

āditya savitā sūryā bhāskaro rkko divākaraḥ |
tijñāsus tapano bhāṇu sahasrāṃśur prabhākaraḥ ||

śitāṃśuś ca ndarmā māryyā somo mṛgāṅkendur nniśākaraḥ |
śrītaraśminn nisānāa śanāṅgaḥ śaśalāñchana || candra || (fol. 1v1–2)

End

meṣajanma madyā(!) proktā vṛkhapaṃahastayo
mithūnenavamesvātikrarkvadvayaanurādhayā

siṃhe ṣaṭmu proktaṃ kaṃnyacaśravanadaśa tulāśanabhikhātrīṇiviśvcike saptaravatī djamibjaraṃovedāś ca makare cāṣṭrohiṇī kumbhe caikādaśyayyādāmīne dvādasasayayo ||
(fol. )

Colophon

iti dyātcandranakṣatra(!) ||    ||

śanau śuklaca soma ca tavoghaṃ yadam eva ca
bhṇāu ekādasaṃ(!) proktaṃ saptayāḍa(!) bṛhaspati

bhaumapaṃcasaṃdeproktaṃ budhajñayā trayodśa ||

iti gamanaparāka(!) ||    || ❁ || ❁ || ❁ || śubham astu || ❁ || (fol. 49v4–6)

Microfilm Details

Reel No. B 354/4

Date of Filming 09-10-1972

Exposures 54

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 08-07-2011